लक्षिता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्षिता, स्त्री, (लक्ष + क्तः । स्त्रियां टाप् ।) परकीयान्तर्गतनायिकाभेदः । अस्या लक्षणम् । पुंश्चलीभावनिपुणा । उदाहरणं यथा, -- “यद्भूतं तद्भूतं यद्भूयात्तदपि वा भूयात् । यद्भवतु तद्भवतु वा विफलस्तव गोपनोपायः ॥” इति रसमञ्जरी ॥

"https://sa.wiktionary.org/w/index.php?title=लक्षिता&oldid=162287" इत्यस्माद् प्रतिप्राप्तम्