लक्षीकृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्षीकृ [lakṣīkṛ], 8 U.

To aim at, direct.

To point to, refer or allude to; इयं कथा मामेव लक्षीकरोति Ś.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्षीकृ/ लक्षी-- P. A1. -करोति, -कुरुते, to make a mark or object , aim or point or look at Ka1lid. Dhu1rtas. ; to set out towards Naish. ; to calculate(See. next).

"https://sa.wiktionary.org/w/index.php?title=लक्षीकृ&oldid=224100" इत्यस्माद् प्रतिप्राप्तम्