लक्ष्म

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्म, [न्] क्ली, (लक्षयत्यनेन लक्ष्यते इति वा । लक्ष + मनिन् ।) चिह्नम् । (यथा, शाकुन्तले १ अङ्के । “सरसिजमनुविद्धं शैवलेनापि रम्यं मनिलमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति । इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥”) प्रधानम् । इत्यमरः । ३ । ३ । १२४ ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्म See. देव-लक्ष्म.

"https://sa.wiktionary.org/w/index.php?title=लक्ष्म&oldid=224121" इत्यस्माद् प्रतिप्राप्तम्