लक्ष्मीनारायण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मीनारायणः, पुं, (लक्ष्म्यान्वितो नारायणः ।) शालग्रामविशेषः । तस्य लक्षणं यथा, -- “एकद्वारे चतुश्चक्रं वनमालाविभूषितम् । नवीननीरदाकारं लक्ष्मीनारायणाभिधम् ॥” इति ब्रह्मवैवर्त्तपुराणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मीनारायण¦ पु॰ शालग्रामभेदे तस्य ल{??}शं यथा
“एक-द्वारे चतुश्चक्रं वनमालाविभूषितम्। नवीननीरदाकारंलक्ष्मीनारायणाभिधम्” व्रह्मवै॰ प्र॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मीनारायण/ लक्ष्मी--नारायण m. du. or n. sg. -L लक्ष्मीand नारायणHcat. (See. RTL. 151 ; 184 )

लक्ष्मीनारायण/ लक्ष्मी--नारायण m. N. of a prince Inscr.

लक्ष्मीनारायण/ लक्ष्मी--नारायण m. (also with न्याया-लंकार, पण्डित, यति)of various authors and other men Cat.

लक्ष्मीनारायण/ लक्ष्मी--नारायण mfn. belonging to -L लक्ष्मीand नारायणHcat.

"https://sa.wiktionary.org/w/index.php?title=लक्ष्मीनारायण&oldid=224303" इत्यस्माद् प्रतिप्राप्तम्