लक्ष्मीश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मीशः, पुं, (लक्ष्म्या ईशः ।) विष्णुः । इति मुग्धबोधव्याकरणम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मीश¦ m. (-शः)
1. VISHN4U.
2. The mango-tree.
3. A prosperous man. E. लक्ष्मी the goddess of fortune, and ईश lord. [Page612-a+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मीश/ लक्ष्मी m. ( मी-श)" lord of -L लक्ष्मी" , N. of विष्णुVop.

लक्ष्मीश/ लक्ष्मी m. a prosperous man W.

लक्ष्मीश/ लक्ष्मी m. the mango tree L.

लक्ष्मीश/ लक्ष्मी m. (in music) a kind of measure Sam2gi1t.

लक्ष्मीश/ लक्ष्मी m. (with सूरि)N. of a man Cat.

"https://sa.wiktionary.org/w/index.php?title=लक्ष्मीश&oldid=224467" इत्यस्माद् प्रतिप्राप्तम्