लक्ष्यता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्यता/ लक्ष्य--ता f. the being visible , visibility( acc. with नी, to make visible , show) Ra1jat.

लक्ष्यता/ लक्ष्य--ता f. the being an aim or object( acc. with या, to become an aim) Katha1s.

"https://sa.wiktionary.org/w/index.php?title=लक्ष्यता&oldid=224557" इत्यस्माद् प्रतिप्राप्तम्