लग्नक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लग्नकः, पुं, (लग्न एव । स्वार्थे कन् ।) प्रतिभूः । इत्यमरः ॥ द्बे लागा इति जामिन इति च ख्याते । तत्कार्य्ये लग्नकः । ओ लस्जी व्रीडे क्तः । स्वार्थे कन् । प्रतिनिधिर्भवति प्रतिभूः क्विप् । इति तट्टीकायां भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लग्नक पुं।

ऋणादौ_प्रतिनिधिभूतः

समानार्थक:लग्नक,प्रतिभू

2।10।44।1।1

स्युर्लग्नकाः प्रतिभुवः सभिका द्यूतकारकाः। द्यूतोऽस्त्रियामक्षवती कैतवं पण इत्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लग्नक¦ m. (-कः) A security, a surety. E. लग्न engaged or associated, (in the business,) aff. कन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लग्नकः [lagnakḥ], A surety, bail, bondsman; किं चास्माकनरेन्द्र- भूसुभगतासंभूतये लग्नकमाशीर्वचः N.15.9;16.61; खादको वित्तहीनः स्याल्लग्नको वित्तवान् यदि Subhāṣ.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लग्नक m. a (fixed) surety , bondsman , bail L.

"https://sa.wiktionary.org/w/index.php?title=लग्नक&oldid=503949" इत्यस्माद् प्रतिप्राप्तम्