लण्ड्रज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लण्ड्रजः, त्रि, (लण्ड्रे तदाख्यदेशे जायते इति । जन् + डः ।) लण्ड्रदेशजातः । यथा, -- “पूर्ब्बाम्नाये नवशत्तं षडशीतिः प्रकीर्त्तिताः । फिरङ्गभाषया तन्त्रास्तेषां संसाधनात् भुवि ॥ अधिपा मण्डलानाञ्च संग्रामेष्वपराजिताः । इंरेजा नव षट् पञ्च लण्ड्रजाश्चापि भाविनः ॥” इति मेरुतन्त्रे २३ प्रकाशः ॥ * ॥ लण्डस्तु अधुना लण्डन् इति ख्यातः । इंरेजानां राजधानी च ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लण्ड्रज/ लण्ड्र--ज mfn. born or produced in London ib.

"https://sa.wiktionary.org/w/index.php?title=लण्ड्रज&oldid=225957" इत्यस्माद् प्रतिप्राप्तम्