ललना

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

ईकारान्त स्रीलिङ्ग शब्दः

  1. नारी
  2. महिळा
  3. महती
  4. योषित्
  5. स्त्री
  6. अङ्गना
  7. वनिता


फलकम्:नारी

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ललना, स्त्री, (ललयति ईप्सति कामानिति । लल + ल्युः । टाप् ।) कामिनी । (यथा, कला- विलासे । १ । ५ । “रतिलुलित ललित ललनाक्लमजल लववाहिन मुहुर्यत्र । श्लथ केशकुसुम परिमल वासितदेहा वहन्त्य- निलाः ॥”) नारीभेदः । जिह्वा । इति मेदिनी । ने, १२१ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ललना स्त्री।

स्त्रीविशेषः

समानार्थक:अङ्गना,भीरु,कामिनी,वामलोचना,प्रमदा,मानिनी,कान्ता,ललना,नितम्बिनी,सुन्दरी,रमणी,रामा

2।6।3।2।4

विशेषास्त्वङ्गना भीरुः कामिनी वामलोचना। प्रमदा मानिनी कान्ता ललना च नितम्बिनी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ललना [lalanā], 1 A woman (in general); शठ नाकलोकललनाभिर- विरतरतं रिरंससे Śi.15.88.

A wanton woman.

The tongue. -Comp. -प्रियः the Kadamba tree. -वरूथिन्a. surrounded by a troop of women.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ललना f. See. below

ललना f. a wanton woman , any woman , wife MBh. Ka1v. etc.

ललना f. the tongue L.

ललना f. N. of various metres Col.

ललना f. of a mythical being. R. ( v.l. अनला).

"https://sa.wiktionary.org/w/index.php?title=ललना&oldid=503971" इत्यस्माद् प्रतिप्राप्तम्