ललाम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ललाम, [न्] क्ली, ललामम् । यथाह रुद्रः । “प्रधानध्वजशृङ्गेषु पुण्ड्रबालधिलक्ष्मसु । भूषावाजिप्रभावेषु ललामं स्यात् ललाम च ॥” (प्रधाने । यथा, रघुः । ५ । ६४ । “तत्र स्वयंवरसमाहृतराजलोकं कन्याललाम कमनीयमजस्य लिप्सोः ॥” पुरुषः । इति रघुटीकायां मल्लिनाथधृत- यादवः । ५ । ६४ ॥)

ललामम्, क्ली, (लड विलासे + क्विप् । तं अमति प्राप्नोतीति । अम गतौ + अण् । डस्य लत्वम् ।) चिह्रम् । ध्वजः । शृङ्गम् । प्रधानम् । भूषा । (यथा, भागवते । ३ । १४ । ४८ । “पौत्त्रस्तव श्रीललनाललामं द्रष्टास्फुरत् कुन्तलमण्डिताननम् ॥”) बालधिः । पुण्ड्रम् । तुरङ्गः । प्रभावः । इति मेदिनी । मे ५१ ॥ अश्वललाटे अन्यवर्णचिह्नम् । गवादीनां ललाटचित्रम् । अश्वस्य भूषा । इत्यमरटीकायां भरतः ॥ (पुंनपुंसकलिङ्गमपि । यथा, -- “ललामोऽस्त्री ललामापि प्रभाबे पुरुषे ध्वजे । श्रेष्ठभूषापुण्ड्रशृङ्गपुच्छचिह्नाश्वलिङ्गिषु ॥” इति रघुटीकायां मल्लिनाथधृतयादव्रः ॥ रम्ये श्रेष्ठे च त्रि । यथा, महाभारते । ७ । २२ । १३ । “ललामैर्हरिभिर्युक्तः सर्व्वशब्दसहैर्युधि । राज्ञां मघ्ये महेष्वासः शान्तभीरभ्यवर्त्तत ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ललाम नपुं।

पुच्छम्

समानार्थक:ललाम

3।3।144।1।1

ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु। सूक्ष्ममध्यात्ममप्याद्ये प्रधाने प्रथमस्त्रिषु॥

पदार्थ-विभागः : अवयवः

ललाम नपुं।

पुण्ड्रम्

समानार्थक:ललाम

3।3।144।1।1

ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु। सूक्ष्ममध्यात्ममप्याद्ये प्रधाने प्रथमस्त्रिषु॥

पदार्थ-विभागः : चिह्नम्

ललाम नपुं।

अश्वभूषा

समानार्थक:भाण्ड,ललाम

3।3।144।1।1

ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु। सूक्ष्ममध्यात्ममप्याद्ये प्रधाने प्रथमस्त्रिषु॥

पदार्थ-विभागः : आभरणम्

ललाम नपुं।

प्राधान्यम्

समानार्थक:शृङ्ग,ककुद,ललाम

3।3।144।1।1

ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु। सूक्ष्ममध्यात्ममप्याद्ये प्रधाने प्रथमस्त्रिषु॥

पदार्थ-विभागः : , शेषः

ललाम नपुं।

पताका

समानार्थक:पताका,वैजयन्ती,केतन,ध्वज,केतु,केतन,ललाम

3।3।144।1।1

ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु। सूक्ष्ममध्यात्ममप्याद्ये प्रधाने प्रथमस्त्रिषु॥

वृत्तिवान् : ध्वजधारिः

वैशिष्ट्य : ध्वजधारिः

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ललाम¦ न॰ लल--अच् तममति अम--अण्।

१ प्रधाने,

२ ध्व{??}

३ शृङ्गे

४ बालधौ

५ चिह्ने

६ भूषायां

७ रम्ये

८ तिलके

९ घोटके

१० प्रभावे च मेदि॰। नान्तत्वमप्यस्य रुद्रः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ललाम¦ mfn. (-मः-मा-मं) Beautiful, agreeable, charming, (in this sense some authorities confine it to the neuter gender, and to its use compounded with another word.) n. (-मं)
1. A mark or sign.
2. A banner, a flag, a symbol or ensign.
3. A mark on the forehead.
4. A horn.
5. A tail.
6. Majesty, dignity.
7. Chief, principal.
8. A horse.
9. An ornament.
10. A horse's ornament.
11. A coloured mark on the forehead of a horse or bull, &c.
12. A mane.
13. A line, a row. f. (-मी)
1. Charming.
2. An ornament worn on the ear. E. लल् to play, &c., aff. अच्, अम् to go, to contribute to or occasion, aff. अण्; also with कनिन् aff. ललामन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ललाम [lalāma], a. (-मी f.)

Beautiful, lovely, charming.

Having a mark on the forehead marked with a blaze.

मम् An ornament for the forehead, an ornament or decoration in general; (m. also in this sense); सद्यः पुनाति सहचन्द्रललामलोकान् Bhāg.3.16.9; अहं तु तामाश्रमललाम- भूतां शकुन्तलामधिकृत्य ब्रवीमि Ś.2; Śi.4.28.

Anything the best of its kind.

A mark on the forehead.

A sign, symbol, mark in general.

A banner, flag.

A row, series, line.

A tail.

A mane.

Eminence, dignity, beauty.

A horn. -मः A horse; Mb.7.23.13 (com. 'श्वेतं ललाटमध्यस्थं तारारूपं हयस्य यत्। ललामं चापि तत्प्राहुर्ललामाश्वस्तदन्वितः ॥').

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ललाम mf( ई)n. having a mark or spot on the forehead , marked with paint etc. (as cattle) AV. TS.

ललाम mf( ई)n. having any mark or sign MBh.

ललाम mf( ई)n. beautiful , charming L.

ललाम mf( ई)n. eminent , best of its kind ( f. आ) L.

ललाम m. n. ornament , decoration , embellishment MBh. Ka1v. etc.

ललाम m. a kind of ornament for the ears L.

ललाम n. (only L. )a coloured mark on the forehead of a horse or bull

ललाम n. a sectarial mark

ललाम n. any mark or sign or token

ललाम n. a line , row

ललाम n. a flag , banner

ललाम n. a tail

ललाम n. a horse

ललाम n. = प्रभाव.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


LALĀMA : A division among horses. The white patch on the forehead of a horse is also called Lalāma and so horses with lalāma are called Lalāmas. (Śloka 13, Chap- ter 13, Droṇa Parva).


_______________________________
*2nd word in right half of page 450 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ललाम वि.
चेहरे पर श्वेत धब्बे से युक्त (बैल), मा.श्रौ.सू. 5.2.1०.44।

"https://sa.wiktionary.org/w/index.php?title=ललाम&oldid=503975" इत्यस्माद् प्रतिप्राप्तम्