लाक्षा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाक्षा, स्त्री, (लक्ष्यतेऽनयेति । लक्ष् + “गुरोश्च हलः ।” ३ । ३ । १०३ । इति अः । टाप् । यद्बा, “बाहुलकात् राजतेरपि सः । कपिलिकादित्वात् वा लत्वम् ।” इत्युज्ज्वलः । ३ । ६२ ।) रक्त- वर्णवृक्षनिर्यासविशेषः । लाहा इति भाषा ॥ तत्पर्य्यायः । राक्षा २ जतु ३ यावः ४ अलक्तः ५ द्रुमामयः ६ । इत्यमरः ॥ खदिरिका ७ रक्ता ८ रङ्गमाता ९ पलङ्कषा १० क्रिमिहा ११ द्रुम- व्याधिः १२ अलक्तकः १३ पलाशी १४ मुद्रिणी १५ दीप्तिः १६ जन्तुका १७ गन्धमादिनी १८ नीला १९ द्रवरसा २० पित्तारिः २१ । अस्या गुणाः । कटुत्वम् । तिक्तत्वम् । कषायत्वम् । श्लेष्मपित्तार्त्तिशोफविषरक्तविषमज्वरनाशित्वञ्च । इति राजनिर्घण्टः ॥ भग्नविसर्पत्वग्दोषनाशि- त्वम् । बल्यत्वञ्च । इति राजवल्लभः ॥ अपि च । “लाक्षा वर्ण्या हिमा बल्या स्निग्धा च तुवरा लघुः । अनुष्णा कफपित्ताम्रहिक्काकासज्वरप्रणुत् ॥ व्रणोरःक्षतवीसर्पकृमिकुष्ठगदापहा । अलक्तको गुणैस्तद्बद्विशेषाद्ब्यङ्ग्यनाशनः ॥” इति भावप्रकाशः ॥ (शतपत्री । सेवती । गुलाव इति च । तत्- पर्य्यायो यथा, -- “शतपत्री तरुण्युक्ता कर्णिका चारुकेशरा । महाकुमारी गन्धाढ्या लाक्षा कृष्णाति- मङ्गुला ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाक्षा स्त्री।

लाक्षा

समानार्थक:लाक्षा,राक्षा,जतु,याव,अलक्त,द्रुमामय

2।6।125।1।1

लाक्षा राक्षा जतु क्लीबे यावोऽलक्तो द्रुमामयः। लवङ्गं देवकुसुमं श्रीसंज्ञमथ जायकम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाक्षा¦ स्त्री लक्ष्यतेऽनया लक्ष--अच् पृषो॰ वृद्धिः। (ला)ख्यातेपदार्थे अमरः।

२ रञ्जनद्रव्ये।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाक्षा¦ f. (-क्षा) Lac, a red dye, or an insect which is analogous to the cochineal insect, and like it forms when died and prepared, a dye of a red colour; the nest is formed of a resinous substance which is used as sealing wax, and as an article of decoration by women, and is usually termed Shel lac. E. लक्ष् to mark or stain, aff. अ, and अण् added, the vowel made long; or लक्ष a hundred thousand, अण् aff.; made by a multitude of the insects.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाक्षा [lākṣā], [लक्ष्यते$नया लक्ष् अच् पृषो˚ वृद्धिः]

A kind of red dye, lac; (largely used by women in ancient times as an article of decoration, especially for the soles of the feet and lips; cf. अलक्त; it is said to be obtained from the cochineal insect and from the resin of a particular tree); निष्ठ्यूतश्चरणोपभोगसुलभो लाक्षारसः केनचित् (तरुणा) Ś. 4.5.; Ṛs.6.14; लाक्षागृहानलविषान्नसभाप्रवेशैः Ve.1.8; Ki.5.23.

The insect which produces the red dye,-Comp. -तरुः, वृक्षः N. of a tree, Butea Frondosa. -प्रसादः, -प्रसादनः the red Lodhra tree (the infusion of its bark is used to fix colour). -रक्त a. dyed with lac.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाक्षा f. (See. राक्षाand Un2. iii , 62 Sch. )a species of plant AV.

लाक्षा f. a kind of red dye , lac (obtained from the cochineal or a similar insect as well as from the resin of a partic. tree) Mn. MBh. etc.

लाक्षा f. the insect or animal which produces the red dye MW.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Lākṣā occurs once in the Atharvaveda[१] as the name of a plant.

  1. v. 5, 7. Cf. Whitney, Translation of the Atharvaveda, 229;
    Bloomfield, Hymns of the Atharvaveda, 387, 421.
"https://sa.wiktionary.org/w/index.php?title=लाक्षा&oldid=503986" इत्यस्माद् प्रतिप्राप्तम्