लालसा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लालसा, पुं स्त्री, (लस् + यङ् । ततः “अ प्रत्य- यात् ।” ३ । ३ । १०२ । इति अः । टाप् ।) महाभि- लासः । इत्यमरः ॥ औत्सुक्यम् । याच्ञा इति मेदिनी । से, ३४ ॥ दोहदम् । यथा, -- “दोहदं दौर्हृदं श्रद्धा लालसा सूतिमासि तु ।” इति हेमचन्द्रः ॥ लोलः । इति नानार्थे स एव ॥ (लोलुपे, त्रि । इति यादवः ॥ यथा, माघे । ४ । ६ । “छायां निजस्त्री चटुलालसानां मदेन किञ्चित् चटुलालसानाम् । कुर्व्वाणमुत्पिञ्जरजातपत्रै- र्विहङ्गमानां जलजातपत्रैः ॥” तथा च कुमारे । ७ । ५६ । “तस्मिन् मुहूर्त्ते पुरसुन्दरीणा- मीशानसन्दर्शनलालसानाम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लालसा स्त्री-पुं।

अतिप्रीतिः

समानार्थक:लालसा

1।7।28।1।4

कामोऽभिलाषस्तर्षश्च सोऽत्यर्थं लालसा द्वयोः। उपाधिर्ना धर्मचिन्ता पुंस्याधिर्मानसी व्यथा॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

लालसा स्त्री।

प्रार्थना

समानार्थक:प्रणिधि,लालसा

3।3।230।1।1

लालसे प्रार्थनौत्सुक्ये हिंसा चौर्यादिकर्म च। प्रसूरश्वापि भूद्यावौ रोदस्यौ रोदसी च ते॥

पदार्थ-विभागः : , क्रिया

लालसा स्त्री।

औत्सुक्यम्

समानार्थक:लालसा

3।3।230।1।1

लालसे प्रार्थनौत्सुक्ये हिंसा चौर्यादिकर्म च। प्रसूरश्वापि भूद्यावौ रोदस्यौ रोदसी च ते॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लालसा¦ स्त्री लस--स्पृहायां यङ् लुक् भाव अ।

१ अतिश-येच्छायाम् अमरः।

२ गर्भिणीदोहदे हेमच॰।

३ याच्ञायांऔत्सुक्ये च मेदि॰। कर्त्तरि अच्।

५ लोले त्रि॰ हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लालसा¦ mf. (-सः-सा)
1. Ardent desire.
2. Regret, sorrow, missing, wish- ing for any person or object absent.
3. Soliciting, asking.
4. The longing of pregnant women.
5. Wanton sport, dalliance. E. लल् to desire, to wish for, असण् Una4di aff.; or लष् to wish, or लस् to sport, affs. घञ् and टाप्, and the root reiterated, deriv. irr. Va4- chaspatya defines it thus:--लस स्पृहायां यङ् लुक् भावे अ | [Page617-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लालसा [lālasā], [लस् स्पृहायां यङ् लुक् भावे अ]

Longing or ardent desire, extreme desire, eagerness.

Asking, solicitation, entreaty.

Regret, sorrow.

The longing of a pregnant woman (दोहद).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लालसा f. a kind of metre Pin3g. Sch.

"https://sa.wiktionary.org/w/index.php?title=लालसा&oldid=503993" इत्यस्माद् प्रतिप्राप्तम्