लाला

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाला, स्त्री, (लल् + णिच् + अच् । टाप् ।) मुखभवजलम् । लाल इति भाषा । तत्पर्य्यायः । सृणिका २ स्यन्दिनी ३ । इत्यमरः ॥ द्राविका ४ सृणीका ५ । इति शब्दरत्नावली ॥ मुख- स्रावः । इति राजनिर्घण्टः ॥ (यथा, सुश्रुते । ४ । २२ । “हीनच्छेदात् भवेच्छोफो लालानिद्राभ्रम- स्तमः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाला स्त्री।

लाला

समानार्थक:सृणिका,स्यन्दिनी,लाला

2।6।67।1।3

सृणिका स्यन्दिनी लाला दूषिका नेत्रयोर्मलम्. नासामलं तु सिङ्घाणं पिञ्जूषं कर्णयोर्मलम्. मूत्रं प्रस्राव उच्चारावस्करौ शमलं शकृत्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाला¦ स्त्री चु॰ लल--णिच् अच्--टाप्। सुखजजललवे अमरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाला¦ f. (-ला) Saliva, spittle. E. लल् to wish, णिच्-अच् and टाप् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाला [lālā], [लल्-णिच् अच् टाप्] Saliva, spittle; कृमिकुलचितं लालाक्लिन्नम् Bh.2.9. -Comp. -भक्षः N. of a hell -मेहः passing mucous urine. -विषः a spider and other insects having a poisonous saliva; L. D. B. -स्रवः a spider.

स्रावः a flow of saliva.

a spider.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाला f. See. below

लाला f. saliva , spittle , slobber Ka1v. Var. Sus3r. etc.

लाला f. a species of myrobalan L.

"https://sa.wiktionary.org/w/index.php?title=लाला&oldid=503994" इत्यस्माद् प्रतिप्राप्तम्