लुप्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लुप्तम्, क्ली, (लुप् + क्तः ।) चौर्य्यधनम् । लोत इति ख्यातम् । इति शब्दरत्नावली ॥ लोप- वति, त्रि । यथा, -- “चक्षुष्मानिति लुप्ताक्षं चाण्डालं ब्राह्मणेति च । प्रशंसा निन्दनं द्वेषात् परुषान्न विशिष्यते ॥” इति तिथ्यादितत्त्वम् ॥ (यथा च, आर्य्यासप्तशत्याम् । ३६३ । “परिवृत्तनाभि लुप्तत्रिबलि श्यामस्तनाग्र- मलसाक्षि । बहुधवलजघनरेखं वपुर्न पुरुषायितं सहते ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लुप्त¦ न॰ लुप--क्त।

१ अपहृतधने।

२ छिन्ने

३ नष्टे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लुप्त¦ mfn. (-प्तः-प्ता-प्तं)
1. Gone, lost, disappeared.
2. (In grammar,) Cut off., rejected. n. (-प्तं) Booty, plunder. E. लुप् to rob, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लुप्त [lupta], p. p. [लुप्-क्त]

Broken, violated, destroyed.

Lost, deprived of; सा लुप्तसंज्ञा न विवेद दुःखम् R. 14.56; परिवृतनाभिलुप्तत्रिवलि श्यामस्तनाग्रमलसाक्षि Govardhanāchārya.

Robbed, plundered.

Dropped, elided, disappeared (in gram.).

Omitted, neglected.

Obsolete, disused, out of use; see लुप्.

Elliptical (as opp. to पूर्ण, in Rhet.). -प्तम् Stolen property, booty.-Comp. -उपमा a mutilated or elliptical simile, i. e. an upamā in which one, two, or even three of the four requisites of a simile are omitted; see K. P.1 under उपमा. -धर्मक्रिय a. excluded or deprived of religious ordinances; नाकन्यासु क्वचिन्नॄणां लुप्तधर्मक्रिया हि ताः Ms. 8.226. -पद a. wanting in words. -पिण्डोदकक्रिय a. deprived of the funeralrites. -प्रतिज्ञ a. one who has broken his promise, faithless, perfidious. -प्रतिभ a. deprived of reason.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लुप्त mfn. broken , violated , hurt , injured VarBr2S.

लुप्त mfn. robbed , plundered , ( ifc. )deprived of. Kaus3. MBh. etc.

लुप्त mfn. suppressed , lost , destroyed , annihilated , disappeared A1s3vS3r. MBh. etc.

लुप्त mfn. (in gram.) dropped , elided Pra1t. Pa1n2. etc.

लुप्त mfn. (in rhet. )elliptical (as opp. to पूर्ण, " complete ") Va1m. Kpr.

लुप्त n. stolen property , plunder , booty L.

लुप्त n. (prob.) disappearance(See. शश-ल्).

"https://sa.wiktionary.org/w/index.php?title=लुप्त&oldid=229571" इत्यस्माद् प्रतिप्राप्तम्