लेख

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेखः, पुं, (लिख्यते इति । लिख् + घञ् ।) देवः । इत्यमरः ॥ लेख्यः । इति मेदिनी । खे, ४ ॥ (यथा, कुमारे । १ । ७ । “व्रजन्ति विद्याधरसुन्दरीणा- मनङ्गलेखक्रिययोपयोगम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेख पुं।

देवः

समानार्थक:अमर,निर्जरस्,देव,त्रिदश,विबुध,सुर,सुपर्वन्,सुमनस्,त्रिदिवेश,दिवौकस्,आदितेय,दिविषद्,लेख,अदितिनन्दन,आदित्य,ऋभव,अस्वप्न,अमर्त्य,अमृतान्धस्,बर्हिर्मुख,क्रतुभुज्,गीर्वाण,दानवारि,वृन्दारक,दैवत,देवता,दिव्योपपादुक,विवस्वत्,अनिमिष

1।1।8।1।3

आदितेया दिविषदो लेखा अदितिनन्दनाः। आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः॥

सम्बन्धि1 : स्वर्गः

सम्बन्धि2 : देवरथः,देवर्षिः,देवसभा,अमृतम्,देवगङ्गा,देववृक्षः,अप्सरस्,घृताचीनामाप्सरा,मेनकानामाप्सरा,रम्भानामाप्सरा,उर्वशीनामाप्सरा,तिलोत्तमानामाप्सरा,सुकेशीनामाप्सरा,मञ्जुघोषानामाप्सरा,हाहानामदेवगायकः,हूहूनामदेवगायकः,देवगायकः

 : ब्रह्मा, विष्णुः, कामदेवः, शिवः, गणेशः, कार्तिकेयः, इन्द्रः, अश्विनीकुमारौ, अग्निः, यमः, वरुणः, वायुः, कुबेरः, पूर्वदिशायाः_स्वामी, आग्नेयदिशायाः_स्वामी, दक्षिणदिशायाः_स्वामी, नैरृत्यदिशायाः_स्वामी, पश्चिमदिशायाः_स्वामी, वायव्यदिशायाः_स्वामी, उत्तरदिशायाः_स्वामी, ईशानदिशायाः_स्वामी, इष्टार्थोद्यमः, वायुदेवः, मनोनिग्रहः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेख¦ पु॰ लिख्यते पूज र्थं चित्रादिपटेऽसौ लिख--कर्मणिघञ्। दिवे अमरः। भावे घञ्

२ लेखने। कर्मणि घञ्। [Page4830-a+ 38]

३ लेख्ये त्रि॰ मेदि॰। आधारे घञ्।

४ लेखनाधारे पत्रे
“निर्द्धारितेऽर्थे लेखेन” इति माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेख¦ m. (-खः)
1. A letter, an epistle.
2. A god, a deity. f. (-खा)
1. A line, a mark or row, &c.
2. Writing, hand-writing.
3. Delineation, painting.
4. A likeness, an impression.
5. Hem, border.
6. The moon's crescent. E. लिख् to write, aff. घञ्; it is applied to the second sense, because the figures of the gods are written or deli- neated.

लेख(खि)नी¦ f. (-नी)
1. A pen, a writing-reed.
2. A spoon.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेखः [lēkhḥ], [लिख्-भावे घञ्]

A writing, document, written document (of any kind), a letter; लेखो$यं न ममेति नोत्तर- मिदं मुद्रा मदीया यतः Mu.5.18; निर्धारिते$र्थे लेखेन खलूक्त्वा खलु वाचिकम् Śi.2.7; अनङ्गलेख Ku.1.7; मन्मथलेख Ś3.26.

A god, A deity; ईशा दिशां नलभुवं प्रतिपद्य लेखाः N.13.49; रेखा लेखाभिवन्द्याः Viṣṇupāda. S.11.

A scratch; cf. लेखाकीर्ण (a gem covered with scratches) Kau. A.2.11.-Comp. -अक्षरम् writing (opp. आलेख्य). -अधिकारिन् m. one in charge of writing letters, the secretary (of a king &c.). -अनुजीविन् the servant god; रत्नाकरादिव तुषारमयूखलेखां लेखानुजीविपुरुषा गिरिशोत्तमाङ्गम् (निन्यिरे) N.11.56. -अर्हः a kind of palm tree. -ऋषभः N. of Indra.

पट्टम्, पत्रम्, पत्रिका an epistle, a letter, writing in general.

a deed, documement (legal); कृष्णानिकारगणनालेख्यपट्टं स्तनस्थलम् Bm.2.457. -प्रभुः Indra; लब्धं न लेखप्रभुणापि पातुं पीत्वा मुखेन्दोरधरामृतं ते N.22.118. संदेशः a written message. -हारः, हारिन् m. a lettercarrier.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेख m. (See. रेख)a line , stroke Ma1nGr2.

लेख m. (also pl. )a writing , letter , manuscript , written document of any kind Hariv. Ka1v. VarBr2S. etc. (See. कूट-ल्)

लेख m. a god , deity S3is3.

लेख m. = आभोगL.

लेख m. N. of a man g. शिवा-दि

लेख m. of a poet Cat.

लेख m. pl. N. of a class of gods under मनुचाक्षुषPur.

लेख लेखन, लेखिन्etc. See. p.901 , cols. 2 , 3.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


LEKHA (S) : A deva-gaṇa (set of celestial beings) of Raivata Manvantara. In this set there are eight Devas named Dhruva, Dhruvakṣiti, Praghāsa, Pracetas, Bṛhas- pati, Manojava. Mahāyaśas and Yuvanas. (Brahmāṇḍa Purāṇa, 2, 36, 76).


_______________________________
*6th word in left half of page 453 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=लेख&oldid=504015" इत्यस्माद् प्रतिप्राप्तम्