लेह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेहः, पुं, (लेहनमिति । लिह् + घञ् ।) आहारः । भक्षणम् । इति हेमचन्द्रः ॥ तत्- पर्य्यायः । स्वादनम् २ रसनम् ३ स्वदनम् ४ स्वदिः ५ । इति राजनिर्घण्टः ॥ (यथा, बृहत्- संहितायाम् । ५ । ४३ । “सव्यापसव्यलेहग्रसननिरोधावमर्द्दनारोहाः । आघ्रातं मध्यतमस्तमोऽन्य इति ते दश ग्रासाः ॥” कर्म्मणि घञ् । रसः । यथा, सुश्रुते । १ । ४४ । “पचेल्लेहं सिता क्षौद्रं पलार्द्धकुडवान्वितम् ॥” लेढीति । लिह् + पचाद्यच् । लेहनकर्त्तरि, त्रि । यथा, भट्टिः । ६ । ८२ । “दह्येऽहं मधुनो लेहैर्द्दावैरुग्रैर्यथा गिरिः ॥” अवलेहः । तत्पर्य्यायो यथा, -- “क्वाथस्य स्यात् पुनः पाकात् घनत्वं सारस- क्रिया । सोऽवलेहश्च लेहः स्यात्तन्मात्रा स्यात् पलो- न्मिता ॥ सिता चतुर्गुणा कार्य्या चूर्णाच्च द्विगुणो गुडः । द्रवं चतुर्गुणं दद्यादिति सर्व्वत्र निश्चयः ॥” इति मध्यखण्डेऽष्टमेऽध्याये शार्ङ्गधरेणोक्तम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेह पुं।

भोजनम्

समानार्थक:जग्धि,भोजन,जेमन,लेह,आहार,निघस,न्याद

2।9।56।1।2

जेमनं लेह आहारो निघासो न्याद इत्यपि। सौहित्यं तर्पणं तृप्तिः फेला भुक्तसमुज्झितम्.।

अवयव : तैलम्,भुक्तोच्चिष्टम्

 : पौलिः, भृष्टव्रीह्यादिः, अपूपः, दधिमिश्रसक्तुः, सिद्धान्नम्, भक्तोद्भवमण्डः, यवागू, तिलौदनः, गोरसम्, दुग्धम्, सहभोजनम्, पानरुचिजनकभक्षणम्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेह¦ पु॰ लिह--घञ्।

१ आहारे

२ आस्वादे जिह्वया रसा-दानव्यापारभेदे (चाटा) च हेमच॰। भावे ल्युट्। लेहन-मप्यत्र न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेह¦ m. (-हः)
1. Food.
2. Licking, tasting. E. लिह् to taste, aff. घञ |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेहः [lēhḥ], [लिह्-घञ्]

Licking, sipper; as in मधुनो लेहः Bk. 6.82.

Tasting.

A lambative, an electuary.

Food.

One of the ten ways in which an eclipse occurs; Bṛi. S. -ही A disease of the tips of the ears.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेह m. one who licks , a licker , sipper( मधुनो लेहः, " sipper of honey " , a bee) Bhat2t2.

लेह m. anything to be taken by licking or sipping or sucking , an electuary , syrup Sus3r.

लेह m. food L.

लेह m. N. of one of the 10 ways in which an eclipse can take place VarBr2S.

लेह लेहनetc. See. p. 903 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=लेह&oldid=230296" इत्यस्माद् प्रतिप्राप्तम्