सामग्री पर जाएँ

लेहन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेहनम्, क्ली (लिह् + ल्युट् ।) जिह्वया रस- ग्रहणम् । चाटन इति भाषा । तत्पर्य्यायः । जिह्वास्वादः २ । इति हेमचन्द्रः ॥

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेहन¦ n. (-नं) Licking, tasting with the tongue. E. लिह् to taste, to lick, aff. ल्युट् |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेहनम् [lēhanam], Licking, sipping with the tongue.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेहन n. the act of licking , tasting or lapping with the tongue Sarvad.

"https://sa.wiktionary.org/w/index.php?title=लेहन&oldid=230307" इत्यस्माद् प्रतिप्राप्तम्