लोप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोपः, पुं, छेदः । आकुलीभावः । लुपधातोर्भावे घञ्प्रत्ययेन निष्पन्नोऽयम् । (अभावः । यथा, रघुः । १ । ६८ । “सोऽहमिज्याविशुद्धात्मा प्रजालोपनिमीलितः । प्रकाशश्चाप्रकाशश्च लोकालोक इवाचलः ॥”) व्याकरणमते वर्णनाशः । तथा हि । नाश- विधिर्यथा । लोपोऽस्योमाङोरित्यादि ॥ अपि च । “सकलेभ्यो विधिभ्यः स्याद्बली लोपविधिस्तथा । लोपस्वरादेशयोस्तु स्वरादेशो विधिर्ब्बली ॥” इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोप¦ पु॰ लुप--भावे घञ्।

१ विनाशे

२ छेदने,

३ आकुलीभावे,

४ व्याकरणोक्ते अदर्शनरूपे नाश च। लोपयति स्त्रीणांरूपगर्वम् अच्।

२ अगस्त्यमुनिपत्न्यां स्त्री जटा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोप¦ m. (-पः)
1. Rejection, cutting off in general, especially used as a grammatical term for dropping letters, syllables, &c.
2. Dis- appearance, destruction.
3. Erasure.
4. Annulling, cancelling. E. लुप् to cut, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोपः [lōpḥ], [लुप्-भावे घञ्]

Taking away, deprivation robbing, plundering.

Loss, destruction.

Abolition, cancellation, annulment (of customs), disappearance, disuse.

Violation, transgression; धर्मलोपभयात् R.1.76.

Want, failure, absence; सो$हमिज्याविशुद्धात्मा प्रजालोपनिमीलितः R.1.68.

Omission, dropping; तद्वद् धर्मस्य लोपे स्यात् K. P.1.

Elision, dropping (in gram.); अदर्शनं लोपः P.I.1.6.

Being perplexed or confounded.

Breaking, fracture. -Comp. -आपत्तिः the being cut off or dropped.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोप m. breaking , hurting , injury , destruction , interruption MBh. Ka1v. etc.

लोप m. neglect , violation , transgression (of a vow or duty) Mn. Ya1jn5. etc.

लोप m. robbing , plundering MBh.

लोप m. want , deficiency , absence , disappearance S3rS. Ragh.

लोप m. (in gram.) dropping , elision (generally as distinguished from the terms लुप्, श्लु, लुक्, which are only applicable to affixes ; when लोपof an affix takes place , a blank is substituted , which exerts the same influence on the base as the affix itself , but when either लुक्or लुप्or श्लुof an affix is enjoined , then the affix is not only dropped but it is also inoperative on the base ; thus in the Ist pl. of कति, where जस्is said to be elided by लुक्, the change of the final of the base to गुणdoes not take place i.e. both the affix and its effect on the base are abolished ; moreover , लोपrefers only to the last letter of an affix , whereas by लुक्etc. the dropping of the whole affix is implied) Nir. Pra1t. Pa1n2. etc.

लोप लोपकetc. See. p. 904 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=लोप&oldid=231361" इत्यस्माद् प्रतिप्राप्तम्