लौकिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लौकिकः, त्रि, (लोके विदितः प्रसिद्धो हितो लोकं वेत्ति वा । लोक + ठञ् ।) लोकव्यवहारसिद्धः । यथा, -- “वैदिका लौकिकज्ञैश्च ये यथोक्तास्तथैव ते । निर्णीतार्थास्तु विज्ञेया लोकात्तेषामसंग्रहः ॥” इति कलापव्याकरणे सन्धिवृत्तौ प्रथमप्रकरणम् ॥ लोकाय हित इत्यर्थे च ष्णिकप्रत्ययनिष्पन्नः । इति मुग्धबोधव्याकरणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लौकिक¦ त्रि॰ लोके विदितः प्रसिद्धो हितो वा ठण्।

१ लोकविदिते

२ लोकप्रसिद्धे।

२ लोकहिते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लौकिक¦ mfn. (-कः-की-कं) Mundane, worldly, human, what prevails amongst or is familiar to mankind. f. (-की)
1. Common, vulgar.
2. Secular, temporal.
3. Customary. n. (-यं) Any usage or general custom. E. लोक mankind, the world, and ठण् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लौकिक mf( ई)n. (fr. लोक)worldly , terrestrial , belonging to or occurring in ordinary life , common , usual , customary , temporal , not sacred (as opp. to वैदिक, आर्ष, शास्त्रीयPage909,3 ; 684063 लौकिकेषुind. = लोके" in ordinary or popular speech " , opp. to वैदिकेषुNir. ) S3rS. Mn. MBh. etc.

लौकिक mf( ई)n. ( ifc. )belonging to the world of (See. ब्रह्म-ल्)

लौकिक m. common or ordinary men (as opp. to " the learned , initiated " etc. ) S3am2k. Sarvad.

लौकिक m. men familiar with the ways of the world , men of the world Uttarar.

लौकिक m. men in general , people , mankind MBh.

लौकिक n. anything occurring in the world , general custom , usage S3ak. Ma1rkP.

लौकिक n. a person's ordinary occupation BhP.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लौकिक वि.
(लोके भवः प्रसिद्धो वा, लोक + ठञ्) सामान्य (अगिन्), का.श्रौ.सू. 1.1.14 (‘वैतानिक’ अगिन् के विपरीत); [गर्दभेज्या]; इसका उत्पत्ति-स्थान ब्रह्मौदनिक अथवा गार्हपत्य माना गया है, आप.श्रौ.सू. 5.13.8; दक्षिणागिन् के आधान (स्थापन) के लिए प्रयुक्त, वही। लोभन 351 लौकिक

"https://sa.wiktionary.org/w/index.php?title=लौकिक&oldid=480082" इत्यस्माद् प्रतिप्राप्तम्