वंशकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशकः, क्ली, (वंश इव प्रतिकृतिः । “इवे प्रति- कृतौ ।” ५ । ३ । ९६ । इति कन् ।) मत्स्यविशेषः । इति शब्दमाला ॥ वा~शपातामाछ इतिभाषा ॥ इक्षुविशेषः । इति रत्नमाला ॥ वा~शाइ इति सामशाडा इति च भाषा ॥ अस्य गुणाः । “वंशकस्त्वनभिष्यन्दी लघुर्द्दोषत्रयापहः ॥” इति राजवल्लभः ॥ (यथा, सुश्रुते । १ । ४५ । “पौण्ड्रको भीरुकश्चैव वंशकः शतपोरकः ॥” “अविदाही गुरुर्वृष्यः पौण्ड्रको भीरुकस्तया । आभ्यां तुल्यगुणः किञ्चित् सक्षारो वंशको मतः ॥”) (ह्रस्वो वंशः । “संज्ञायां कन् ।” ५ । ३ । ८७ । इति कन् । क्षुद्रवशः । इति सिद्धान्त- कौमुदी ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशकः [vaṃśakḥ], 1 A kind of sugarcane.

The joint in a bamboo.

A kind of fish. -कम् Aloe-wood.

"https://sa.wiktionary.org/w/index.php?title=वंशकः&oldid=232822" इत्यस्माद् प्रतिप्राप्तम्