वंशस्थबिल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशस्थबिल¦ न॰। द्वादशाक्षरपादके छन्दोभेदे।
“वदन्ति वंशस्थबिलं जतौ जरौ” छन्दो॰

"https://sa.wiktionary.org/w/index.php?title=वंशस्थबिल&oldid=233087" इत्यस्माद् प्रतिप्राप्तम्