वंशी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशी, स्त्री, (वंशः कारणत्वेनास्त्यस्याः । अच् । गौरादित्वात् ङीष् ।) मुरली । इति शब्दरत्ना- वली ॥ वा~शी इति भाषा ॥ (यथा, काव्यचन्द्रि- कायाम् । “निर्म्मिता कापि गोपीनां कुलशीलविनाशिनी । विधिना पामरेणेयं न वंशी मुरवैरिणः ॥”) कर्षचतुष्टयम् । इति राजनिर्घण्टः ॥ वंशी- वाद्यस्य विवरणम् । यथा, -- “तालेन राजते गीतं तालो वादित्रसम्भवः । गरीयस्तेन वादित्रं तच्चतुर्व्विधमुच्यते ॥ ततं शुषिरमानद्धं घनमित्थं चतुर्व्विधम् । ततं तन्त्रीगतं वाद्यं वंशाद्यं शुषिरं तथा । चर्म्मावनद्धमानद्धं घनं तालादिकं मतम् ॥” शुषिरं यथा, -- “वंशोऽथ पारीमधुरीतित्तिरीशङ्खकाहलाः । तोडहीमुरलीवुक्काशृङ्गिकास्वरनाभयः ॥ शृङ्गं कापालिकं वंशश्चर्म्म वंशस्तथा परः । एते शुषिरभेदास्तु कथिताः पूर्ब्बसूरिभिः ॥ वर्त्तुलः सरलश्चैव पर्व्वदोषविवर्ज्जितः । वैणवः खादिरो वापि रक्तचन्दनजोऽथवा ॥ श्रीखण्डजोऽथ सौवर्णो दन्तिदन्तमयोऽपि वा । राजतस्ताम्रजो वापि लौहजः स्फाटिको- ऽथवा ॥ कनिष्ठाङ्गुलितुल्येन गर्भरन्ध्रेण शोभितः । शिल्पविद्याप्रवीणेन वंशः कार्य्यो मनोहरः ॥ वंशेनैव मतोऽपीति मतङ्गमुनिनोदितम् । ततोऽन्येऽपि तदाकारा वंशा एव प्रकीर्त्तिताः ॥ तत्र त्यक्त्वा शिरोदेशादधो द्विमितमङ्गुलम् । फुत्काररन्ध्रं कुर्व्वीत मितमङ्गुलिपर्व्वणा ॥ पञ्चाङ्गुलानि संत्यज्य ताररन्ध्राणि कारयेत् । कुर्य्यात्तथान्यरन्ध्राणि सप्तसंख्यानि कौशलात् ॥ वदरीबीजतुल्यानि संत्यज्यार्द्धार्द्धमङ्गुलम् । प्रान्तयोर्ब्बन्धनं कार्य्यं स्वराद्यैर्नादहेतवे ॥ सिक्थकेन कला देया तेन सुस्वरता भवेत् । पञ्चाङ्गुलोऽयं वंशः स्यादेकैकाङ्गुलिवृद्धितः ॥ षडङ्गुलानि नाम्ना स्यात् यावदष्टादशाङ्गुलम् । फुत्कारताररन्ध्रस्य यावदङ्गुलिमन्तरम् । तदेव नाम वंशस्य वांशिकैः परिकीर्त्त्यते ॥ एकाङ्गुलो द्व्यङ्गुलश्च त्र्यङ्गुलश्वतुरङ्गुलः । अतितारतरत्वेन वांशिकैः समुपेक्षितः ॥ त्रयोदशाङ्गुलो वंशोऽपरः पञ्चदशाङ्गुलः । निन्दितो वंशतत्त्वज्ञैस्तथासप्तदशाङ्गुलः ॥ महानन्दस्तथा नन्दो विजयोऽथ जयस्तथा । चत्वार उत्तमा वंशा मतङ्गमुनिसम्मताः ॥ दशाङ्गुलो महानन्दो नन्द एकादशाङ्गुलः । द्वादशाङ्गुलमानस्तु विजयः परिकीर्त्तितः ॥ चतुर्द्दशाङ्गुलमितो जय इत्यभिधीयते । ब्रह्मा रुद्रो रविर्विष्णुः क्रमादत्र व्यवस्थिताः ॥ नैविड्यं प्रौढता चापि सुस्वरत्वञ्च शीघ्रता । माधुर्य्यमिति पञ्चामी फुत्कृतेषु गुणाः स्मृताः ॥ शीत्कारबहुलः स्तब्धो विस्वरः स्फुटितो लघुः । अमधुरश्च विज्ञेयाः षड्दोषाः फुत्कृते क्रमात् ॥ वृथाप्रयोगबाहुल्यमल्पता गीतवादने । एभिर्दोवैर्युतोऽतीव निन्दितो वांशिको मतः ॥ स्थानकादिनयाभिज्ञो गमकाढ्यः स्फुटाक्षरः । शीघ्रहस्तः कलाभिज्ञो वांशिको रक्त उच्यते ॥ प्रमुक्तिर्ब्बद्धमुक्तिश्च युक्तिश्चेत्यङ्गुलेर्गुणाः ॥ सुस्थानत्वं सुस्वरत्वं अङ्गुलीसारणक्रिया । समस्तगमकज्ञानं रागरागाङ्गवेदिता ॥ क्रियाभाषाविभाषासु दक्षता गीतवादने । स्वस्थाने चापि दुःस्थाने नादनिर्म्माणकौशलम् ॥ गातॄणां स्थानदातृत्वं तद्दोषाच्छादनं तथा । वांशिकस्य गुणा एते मया संक्षिप्य दर्शिताः ॥” इति संगीतदामोदरः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशी¦ f. (-शी)
1. A flute, a pipe.
2. An artery.
3. Bamboo-manna.
4. A particular weight.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशी [vaṃśī], 1 A flute, pipe; न वंशीमज्ञासीद् भुवि करसरोजा- द्विगलिताम् H. D.18; कंसरिपोर्व्यपोहतु स वो$श्रेयांसि वंशीरवः Gīt.9.

A vein or artery.

Bamboo-manna.

A particular weight. -Comp. -धरः, -धारिन् m.

an epithet of Kṛiṣṇa.

any flute-player or piper.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशी f. See. s.v.

वंशी f. a flute , pipe Pan5car.

वंशी f. an artery , vein L.

वंशी f. a partic. measure(See. वंशिक) L.

वंशी f. a partic. weight (= 4 कर्षs) L.

वंशी f. bamboo manna L.

"https://sa.wiktionary.org/w/index.php?title=वंशी&oldid=233146" इत्यस्माद् प्रतिप्राप्तम्