वः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वः, पुं, (वानमिति । वा + भावे घः ।) सान्त्व- नम् । (वाति गच्छतीति । वाल गमने + कः ।) वायुः । वरुणः । इति मेदिनी । वे, १ ॥ बाहुः । मन्त्रणम् । कल्याणम् । बलवान् । वसतिः । वरुणालयः । इति शब्दरत्नावली ॥ शार्द्दूलः । वस्त्रम् । शालूकः । वन्दनम् । इति नानैकाक्षरकोषः ॥

वः, [स्] त्रि, युष्मान् । युष्मभ्यम् । युष्माकम् । यष्मच्छब्दस्य द्बितीयाचतुर्थीषष्ठीबहुवचनान्त- रूपोऽयम् । इति व्याकरणम् ॥ (यथा, मुग्ध- बोधे । “पुष्णा तु वो नोऽपि हरिर्धनं वो ददातु नो हन्त्वशुभानि वो नः ॥” पादवाक्यादौ तु अस्य प्रयोगो न भवति । इति वैयाकरणिकाः ॥)

"https://sa.wiktionary.org/w/index.php?title=वः&oldid=163242" इत्यस्माद् प्रतिप्राप्तम्