वकुल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वकुल¦ पु॰ वकि--कुलच् नलोपः।

१ स्वनामख्याते पुष्पवृक्षेअमरः।

२ कटुकायां स्त्री राजनि॰ टाप्। काकोल्यांङीप् पृषो॰। वकूलोऽपि वकुले पु॰।
“वकुलो मधुगन्धश्च सिंहकेसरकस्तथा। वकुलस्तुवरोऽ-नुष्णः कटुः पाके रसे गुरुः। कफपित्तविषश्वित्रि कृमि-दन्तगदापहः” भावप्र॰। अस्य ओष्ठ्यादित्वमिच्छन्त्यन्ये।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वकुल¦ m. (-लः) A plant, (Mimusops elengi.) f. (-ली) A sort of drug, commonly Ka4koli. E. वक् to be crooked, aff. उलच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वकुल [vakula], See बकुल.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वकुल etc. See. बकुल.

"https://sa.wiktionary.org/w/index.php?title=वकुल&oldid=233257" इत्यस्माद् प्रतिप्राप्तम्