वक्तुकाम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्तुकाम¦ mfn. (-मः-मा-मं) Desirous of speaking. E. वक्तु for वक्तुम् to speak, काम desire.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्तुकाम [vaktukāma], a. Desirous of speaking.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्तुकाम/ वक्तु--काम mfn. desirous of speaking , intending to speak , S3a1rn3gP.

"https://sa.wiktionary.org/w/index.php?title=वक्तुकाम&oldid=233307" इत्यस्माद् प्रतिप्राप्तम्