वक्त्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्त्रम्, क्ली, (वक्ति अनेनेति । वच् + “गुधृवी- पचिवचियमिसदिक्षदिभ्यस्त्रः ।” उणा० ४ । १६६ । इति त्रः ।) मुखम् । इत्यमरः । २ । ६ । ८९ ॥ (यथा, मनौ । ८ । २७२ । “धर्म्मोपदेशं दर्पेण विप्राणामस्य कुर्व्वतः । तप्तमासेचयेतैलं वक्त्रे श्रोत्रे च पार्थिवः ॥”) तगरमूलम् । इति शब्दमाला ॥ वस्त्रभेदः । इति मेदिनी । रे, ८४ ॥ छन्दोविशेषः । इति हेमचन्द्रः ॥ तस्य लक्षणादि यथा, -- “भवत्यर्द्धसमं वक्त्रं विषमञ्च कदाचन । तयोर्द्वयोरुपान्तेऽत्र च्छब्दस्तदधुनोच्यते ॥ वक्त्रं युग्भ्यां मगौ स्यातामब्देर्योऽनुष्टुभिः ख्यातम् ॥” अत्र द्विरावर्त्त्य श्लोकः पूरयितव्यः । “वक्त्राम्भोजं सदा स्मेरं चक्षुर्नीलोत्पलं फुल्लम् । बल्लवीनां मुरारातेश्चेतो भृङ्गं जहारोच्चैः ॥” इति छन्दोमञ्जरी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्त्र नपुं।

वदनम्

समानार्थक:वक्त्र,आस्य,वदन,तुण्ड,आनन,लपन,मुख

2।6।89।1।1

वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्. क्लीबे घ्राणं गन्धवहा घोणा नासा च नासिका॥

अवयव : ग्रीवा,नासिका,अधरोष्ठमात्रम्,ओष्ठाधोभागः,कपोलः,दन्तः,तालुः,जिह्वा,ओष्ठप्रान्तः,भालः,नेत्रोपरिभागस्थरोमराजिः,भ्रूमध्यम्,नेत्रम्,अधोजिह्विका

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्त्र¦ न॰ वक्त्यऽनेन वच--करणे ष्ट्रन्।

१ मुखे अमरः।

२ तगरमूले शब्दर॰।

३ वसनभेदे मेदि॰। वक्त्रं
“नाद्या-न्नसौ स्यातामब्धेर्योऽनुष्टुभि ख्यातम्” वृ॰ र॰ उक्ते

४ छन्दोभेदे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्त्र¦ m. (-क्त्रः) A hog. n. (-क्त्रं)
1. The mouth or face.
2. A sort of gar- ment.
3. Metre, verse, especially of the Ve4das.
4. A plant: see तगरमूल।
5. The sprout of a jug. E. वच् to speak, Una4di aff. ष्ट्रन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्त्रम् [vaktram], [वक्ति अनेन वच्-करणे ष्ट्रन् Uṇ.4.177]

The mouth.

The face; यद्वक्त्रं मुहुरीक्षसे न धनिनां ब्रूषे न चाटून् मृषा Bh.3.147.

Snout, muzzle, beak.

Beginning.

The point (of an arrow), the spout of a vessel.

A sort of garment.

N. of a metre similar toanuṣṭubh; see S. D.567; Kāv.1.26.

The first term of a progression. -Comp. -आसवः saliva. -खुरः a tooth.

जः a tooth.

a Brāhmaṇa. -तालम् a musical instrument played with the mouth. -तुण्डः N. of Gaṇeṣa. -दलम् the palate. -पटः a veil. -पट्टः a bag of corn tied round a horse's neck. -परिस्पन्दः speech. -भेदिन् a. pungent, sharp. -रन्ध्रम् the aperture of the mouth. -वासः an orange.

शोधनम् cleansing the mouth.

lime, citron. -शोधिन् n. a citron. (-m.) a citron tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्त्र n. " organ of speech " , the mouth , face , muzzle , snout , proboscis , jaws , beak etc. Mn. MBh. etc. ( वक्त्रंकृ, to open the mouth , gape)

वक्त्र n. the point (of an arrow) MBh.

वक्त्र n. the spout (of a jug or vessel See. अ-वक्त्र)

वक्त्र n. beginning , commencement Gan2it.

वक्त्र n. (in alg. ) the initial quantity or first term of a progression Col.

वक्त्र n. a metre containing 4 x 8 syllables , Ka1vya7d.

वक्त्र n. a sort of garment L.

वक्त्र n. the root of Tabernaemontana Coronaria L.

वक्त्र m. N. of a king of the करूषs MW. ( v.l. वक्र).

"https://sa.wiktionary.org/w/index.php?title=वक्त्र&oldid=233332" इत्यस्माद् प्रतिप्राप्तम्