वक्त्रशोधिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्त्रशोधी, [न्] पुं, (वक्त्रं शोधयतीति । शुध् + णिच् + णिनिः ।) जम्बीरः । इति जटाधरः ॥ मुखशोधके, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्त्रशोधिन्¦ पु॰ वक्त्रं शोधयति शुध--णिच्--णिनि।

१ ज-म्बीरे

२ मुखशोधके

३ ताम्बूलादौ त्रि॰ स्त्रियां ङीप्। [Page4839-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्त्रशोधिन्¦ m. (-धी) The citron tree. E. वक्त्र, शोधिन् what cleanses; also वक्त्रशोधन m. (-नः) |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्त्रशोधिन्/ वक्त्र--शोधिन् m. " id. " , the citron tree L.

वक्त्रशोधिन्/ वक्त्र--शोधिन् n. a citron L.

"https://sa.wiktionary.org/w/index.php?title=वक्त्रशोधिन्&oldid=233397" इत्यस्माद् प्रतिप्राप्तम्