वक्त्रशोधी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्त्रशोधी, [न्] पुं, (वक्त्रं शोधयतीति । शुध् + णिच् + णिनिः ।) जम्बीरः । इति जटाधरः ॥ मुखशोधके, त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=वक्त्रशोधी&oldid=163319" इत्यस्माद् प्रतिप्राप्तम्