वक्रगामिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रगामिन्¦ mfn. (-मी-मिणी-मि)
1. Who or what goes tortuously.
2. Fraudulent, dishonest. E. वक्र and गामिन् who goes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रगामिन्/ वक्र--गामिन् m. going crookedly , fraudulent , dishonest Hariv.

"https://sa.wiktionary.org/w/index.php?title=वक्रगामिन्&oldid=233467" इत्यस्माद् प्रतिप्राप्तम्