वक्रता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रता¦ f. (-ता)
1. Crookedness.
2. Wickedness.
3. Craft, cunning.
4. Evasive or indirect speech. E. वक्र, तल् added; also with त्व वक्तत्वं |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रता [vakratā] त्वम् [tvam], त्वम् 1 Crookedness.

Retrograde motion.

Failure, mishap.

Perverseness; dishonesty.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रता/ वक्र--ता f. crookedness , curvedness , tortuousness , S3is3. Ma1rkP.

वक्रता/ वक्र--ता f. (in astron. ) retrograde motion Su1ryas.

वक्रता/ वक्र--ता f. the going crookedly or wrong , failure , mishap L.

वक्रता/ वक्र--ता f. ambiguity , perverseness , falseness Prasannar.

"https://sa.wiktionary.org/w/index.php?title=वक्रता&oldid=233476" इत्यस्माद् प्रतिप्राप्तम्