वक्रताली

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रताली, स्त्री, (वक्रताल + गौरादित्वात् ङीष् ।) मुखवाद्यम् । इति शब्दरत्नावली ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रताली/ वक्र--ताली f. a partic. wind-instrument L. (See. -नाल).

"https://sa.wiktionary.org/w/index.php?title=वक्रताली&oldid=504051" इत्यस्माद् प्रतिप्राप्तम्