वक्रमः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रमः, पुं, (अवक्रमणमिति । अव + क्रम + भावे घञ् । अल्लोपः ।) पलायनम् । इति शब्दरत्ना- वली ॥

"https://sa.wiktionary.org/w/index.php?title=वक्रमः&oldid=163357" इत्यस्माद् प्रतिप्राप्तम्