वक्षोज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्षोजम्, क्ली, (वक्षसि जायते इति । जन् + डः ।) स्तनः । इति शब्दरत्नावली ॥ (यथा, साहित्य- दर्पणे ३ परिच्छेदे । “मध्यस्य प्रथिमानमेति जघनं वक्षोजयोर्मन्दतां दूरं यात्युदरञ्च लोमलतिका नेत्रार्जवं धावति । कन्दर्पं परिवीक्ष्य नूतनमनोराज्याभिषिक्तं क्षणात् अङ्गानीव परस्परं विदधते निर्लुण्ठनं सुभ्रुवः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्षोज¦ पु॰ वक्षसि जायते जन--ड।

१ स्तने
“वक्षोजयोर्मन्दता” सा॰ द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्षोज¦ n. (-जं) The female breast. E. वक्षस् the breast or chest, ज born.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्षोज/ वक्षो--ज m. du. " rising out of the chest " , the female breast , Ka1v. Sa1h. (684546 -ताf. Bha1m. )

"https://sa.wiktionary.org/w/index.php?title=वक्षोज&oldid=233785" इत्यस्माद् प्रतिप्राप्तम्