वग्नु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वग्नुः, पुं, (वक्ति इति । वच् + “वचेर्गश्च ।” उणा० ३ । ३३ । इति नुः गश्चान्तादेशः ।) वक्ता । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ वावदूकः । इति संक्षिप्तसारोणादिवृत्तिः ॥ (शब्दः । यथा, ऋग्वेदे । ७ । १०३ । २ । “गवामाहनमायुर्वत्सिनीनां मण्डूकानां वग्नुरत्रासमेति ॥” “मण्डूकानां वग्नुः शब्दः समेति सङ्गच्छते ॥” इति तद्भाष्ये सायणः ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वग्नु¦ m. (-ग्नुः) A speaker. E. वच् to speak, नु Una4di aff., and च changed to ग |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वग्नु [vagnu], a. Talkative. -ग्नुः [वच्-नुः गश्च Uṇ.3.33]

A speaker.

A sound.

A cry (of an animal &c.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वग्नु वग्वन, वग्वनुSee. p. 912 , col. 2.

वग्नु m. a cry , call , roar , sound ( esp. of animals ; but also applied to the noise produced by dice) RV. TBr.

वग्नु m. a speaker W.

वग्नु mfn. loquacious , talkative L.

"https://sa.wiktionary.org/w/index.php?title=वग्नु&oldid=233872" इत्यस्माद् प्रतिप्राप्तम्