वङ्क्षु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वङ्क्षुः, स्त्री, (वहतीति । वह + बाहुलकात् कुन् । नुम् च ।) गङ्गास्रोतोविशेषः । यथा, -- “तस्याः स्रोतसि सीता च बङ्क्षर्भद्रा च कीर्त्तिता ॥” सा च केतुमालवर्षस्था गङ्गा । यथा । एवं माल्यवच्छिखरान्निष्पतन्ती तत उपरतवेगा केतुमालमभिवङ्क्षुः प्रतीच्यां दिशि सरित्पतिं प्रविशति । इति श्रीभागवते ५ स्कन्धे १७ अध्यायः ॥ (यथा त्त महाभारते । १३ । १६५ । २२ । “गोदावरी च वेण्वा च कृष्णवेणा तथा द्विजा । दृषद्वती च कारेवी वङ्क्षुर्मन्दाकिनी तथा ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वङ्क्षु¦ f. (-ङ्क्षुः) A small arm or branch of the Ganges. E. वङ्क्ष् to accumulate, aff. उ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वङ्क्षुः [vaṅkṣuḥ], 1 A small arm or branch of the Ganges.

N. of the river Oxus; वङ्क्षुतीरविचेष्टनैः (v. l. for सिन्धुतीरविचेष्टनैः) R.4.67.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वङ्क्षु f. an arm or branch of the Ganges W. (See. वङ्क, वङ्कु)

वङ्क्षु f. the Oxus MBh. Pur. (See. वक्षु).

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vaṅkṣu  : f.: Name of a river.

Listed by Bhīṣma in the Daivata-ṚṣiVaṁśa 13. 151. 17, 2.


_______________________________
*8th word in left half of page p437_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vaṅkṣu  : f.: Name of a river.

Listed by Bhīṣma in the Daivata-ṚṣiVaṁśa 13. 151. 17, 2.


_______________________________
*8th word in left half of page p437_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वङ्क्षु&oldid=446374" इत्यस्माद् प्रतिप्राप्तम्