वच

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वच, औ वाचि । सन्देशे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-सक०-अनिट् ।) औ, वक्ता । अयं सेम् (सेट्) इत्येके । न वचत्यप्रियं वचः । इति हलायुधः । इति दुर्गादासः ॥

वच, क सन्देशे । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-सक०-सेट् ।) सन्देशो वचनविशेषः । क, वाचयत्यखिलां लिपिमिति हलायुधः । इति दुर्गादासः ॥

वच, ल औ वाचि । इति कविकल्पद्रुमः ॥ (अदा०- पर०-द्विक०-सेट् ।) ल, वक्ति । औ, वक्ता । अस्मादन्तिविभक्तिर्न प्रयोज्या । इत्यालङ्का- रिकाः । इति दुर्गादासः ॥ (यथा, -- “वचेरन्त्यन्तुशन्तृङ्भिः प्रयोगो नाभिधीयते । जयतेर्नास्ति पञ्चम्या उत्तमः पुरुषः क्वचित् ॥” इति बहुसम्मतम् ॥)

वचः, पुं, (वक्तीति । वच् + अच् ।) कीरपक्षी । इति मेदिनी । चे, ९ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वच¦ सन्देशे सक॰ कथने द्विक॰ चुरा॰ उभ॰ सेट्। वाचयति ते

वच¦ कथने अदा॰ द्विक॰ पर॰ अनिट्। वक्ति।
“न हिवचिरन्तिपरः प्रयुज्यते” अभियुक्तोक्तेरस्मान्न अन्ति” अवोचत् त। उवाच ऊचतुः वक्ता उक्तः। अमु + उक्तस्य पुनःकथने अनुवादे। निर् + अबवार्थकथने निरुक्तिः निर्वचनम्। प्र + प्रकर्षेण कथने वाख्यानार्थमुक्तस्य कथने प्रवचनम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वच¦ m. (-चः)
1. A parrot.
2. The sun. f. (-चा)
1. Orris root, (Acorus calamus; also Zinziber Zedoaria.)
2. The Sa4rika4, (Turdus Salica.) E. वच् to speak, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वचः [vacḥ], [वच्-असुन् Uṇ.4.196]

A parrot.

The sun.

चा A kind of talking bird.

A kind of aromatic root (Mar. वेखंड); Mb.13.131.8. -चम् Speaking, talk. -Comp. -अर्चः a sun-worshipper.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वच mfn. speaking , talking(See. कु-व्)

वच m. a parrot L.

वच m. = सूर्य, the sun L.

वच m. = कारणL.

वच n. the act of speaking , speech(See. दुर्-व्).

"https://sa.wiktionary.org/w/index.php?title=वच&oldid=234059" इत्यस्माद् प्रतिप्राप्तम्