वञ्चित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वञ्चितः, त्रि, (वञ्च्यते स्मेति । वञ्च + णिच् + क्तः ।) वञ्चनाविशिष्टः । प्रतारितः । तत्- पर्य्यायः । विप्रलब्धः २ । इति हेमचन्द्रः । ३ । १०६ ॥ (यथा, कुमारे । ४ । १० । “विधिना जन एष वञ्चित- स्त्वदधीनं खलु देहिनां सुखम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वञ्चित वि।

वञ्चितः

समानार्थक:विप्रलब्ध,वञ्चित

3।1।41।1।4

निकृतः स्याद्विप्रकृतो विप्रलब्धस्तु वञ्चितः। मनोहतः प्रतिहतः प्रतिबद्धो हतश्च सः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वञ्चित¦ mfn. (-तः-ता-तं) Tricked, deceived. f. (-ता) A kind of riddle. E. वञ्च् to cheat, aff. क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वञ्चित [vañcita], p. p.

Deceived, cheated.

Deprived of. -ता A sort of riddle or enigma.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वञ्चित mfn. deceived , tricked , imposed upon MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=वञ्चित&oldid=235098" इत्यस्माद् प्रतिप्राप्तम्