वणिज्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वणिज् पुं।

वणिक्

समानार्थक:वैदेहक,सार्थवाह,नैगम,वाणिज,वणिज्,पण्याजीव,आपणिक,क्रयविक्रयक

2।9।78।1।5

वैदेहकः सार्थवाहो नैगमो वाणिजो वणिक्. पण्याजीवो ह्यापणिकः क्रयविक्रयिकश्च सः॥

वृत्ति : वाणिज्यम्

 : नौकया_वाणिज्यकारी

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वणिज् [vaṇij], m. [Uṇ.2.7]

A merchant, trader; यस्या- गमः केवलजीविकायै तं ज्ञानपण्यं वणिजं वदन्ति M.1.17.

The sign Libra of the zodiac. -f. Merchandise, trade.-Comp. -कटकः a caravan. -कर्मन् n., -क्रिया traffic, trade. -ग्रामः a guild of merchants.

जनः merchants (collectively).

a trader, merchant.

पथः trade, traffic; वैदेहकानां स्त्रीकार्यं मागधानां वणिक्पथः Ms.1.47.

a merchant; Bhāg.11.12.6.

a merchants's shop, a stall.

the sign Libra of the zodiac. -बन्धुः the indigo plant. -वहः a camel. -वीथी a market street, bazaar.-वृत्तिः f. trade, traffic; business; (fig.) mercenary doing; मुक्त्वैकं भवबन्धदुःखरचनाविध्वंसकालानलं स्वात्मानन्दपद- प्रवेशकलनं शेषा वणिग्वृत्तयः Bh.3.81. -सार्थः a caravan.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वणिज् m. (also written बणिज्)a merchant , trader RV. etc.

वणिज् m. the zodiacal sign Libra VarBr2S.

वणिज् m. N. of a partic. करण(See. ) ib.

वणिज् m. trade , traffic , commerce Gaut. Mn.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vaṇij denotes ‘merchant’ in the Rigveda[१] and later.[२] See Paṇi and Kraya; cf. also Vāṇija.

  1. i. 112, 11;
    v. 45, 6.
  2. Av. iii. 15, 1, etc.

    Cf. Zimmer, Altindisches Leben, 257.
"https://sa.wiktionary.org/w/index.php?title=वणिज्&oldid=504074" इत्यस्माद् प्रतिप्राप्तम्