वध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वधः, पुं, (हननमिति । हन् + अप् । वधादेशः ।) प्राणवियोगफलकव्यापारः । तत्पर्य्यायः । प्रमा- पणम् २ निवर्हणम् ३ निकारणम् ४ निशा- रणम् ५ प्रवासनम् ६ परासनम् ७ निसू- दनम् ८ निहिंसनम् ९ निर्व्वासनम् १० संज्ञ- पनम् ११ निर्ग्रन्थनम् १२ अपासनम् १३ निस्तर्हणम् १४ निहननम् १५ क्षणनम् १६ परिवर्ज्जनम् १७ निर्व्वापणम् १८ विशसनम् १९ मारणम् २० प्रतिघातनम् २१ उद्वासनम् २२ प्रमथनम् २३ क्रथनम् २४ उज्जासनम् २५ आलम्भः २६ पिञ्जः २७ विशरः २८ घातः २९ उन्मन्थः ३० । इत्यमरः ॥ हिंसा ३१ वातनम् ३२ विदारणम् ३३ पिञ्जकम् ३४ पातः ३५ परिघः ३६ परिघातनम् ३७ कद- नम् ३८ निवारणम् ३९ समाघातः ४० निर्ग- न्धनम् ४१ मारिः ४२ मारी ४३ उत्पातः ४४ मारकः ४५ मरकः ४६ मारः ४७ संघातः ४८ । इति शब्दरत्नावली ॥ * ॥ पुण्यप्रदवधो यथा, -- “एकस्य यत्र निधने प्रवृत्ते दुष्टकारिणः । बहूनां भवति क्षेमं तस्य पुण्यप्रदो वधः ॥ रुक्मस्तेयी सुरापश्च ब्रह्महा गुरुतल्पगः । आत्मानं घातयेद्यस्तु तस्य पुण्यप्रदो वधः ॥” इति कालिकापुराणे २० अध्यायः ॥ अपि च । “कथं नु स्त्रीवधं कुर्य्यां महापातकिनामपि । स्त्रीवधे तु महापापं यथा ब्रह्मवधे मुने ॥ इति रामवचः श्रुत्वा विश्वामित्रस्तमाह वै ॥ यस्यास्तु बहवो मासान् म्रियन्तेऽपि द्विजन्मनः । न पापं विद्यते तेन न दोषा नृपनन्दन ॥ यस्यास्तु निधनाद्राम जनाः स्युः सुखिनो भृशम् । भवन्ति सततं तस्मात्तस्याः पुण्यप्रदो वधः ॥” इत्यग्निपुराणम् ॥ * ॥ अपि च । “नैकस्यार्थे बहून् हन्यादिति शास्त्रेषु निश्चयः । एकं हन्याद्बहूनां हि न पापी तेन जायते ॥” इति वामनपुराणे ५५ अध्यायः ॥ * ॥ “नाततायिवधे दोषो हन्तुर्भवति कश्चन ।” इति गीतायाः १ । २६ श्लोकटीकायां स्वामी ॥ पापजनकवधः प्रायश्चित्तशब्दे द्रष्टव्यः ॥ * ॥ वधबन्धौ पूर्ब्बकर्म्मवश्यौ यथा, -- “न कश्चित्तात केनापि बध्यते हन्यतेऽपि वा । वधबन्धौ पूर्व्वकर्म्मवश्यौ नृपतिनन्दन ॥” इति वामनपुराणे ६२ अध्यायः ॥ * ॥ पारिभाषिकवधो यथा, -- “वपनं द्रविणादानं देशान्निर्यापनन्तथा । एष हि ब्रह्मबन्धूनां वधो नान्योऽस्ति दैहिकः ॥” इति महाभारते सौप्तिकपर्व्व ॥ (वधप्रकारो वधित्वभेदादिकञ्च वधिन्नितिशब्दे द्रष्टव्यम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वध पुं।

मारणम्

समानार्थक:प्रमापण,निबर्हण,निकारण,विशारण,प्रवासन,परासन,निषूदन,निहिंसन,निर्वासन,संज्ञपन,निर्ग्रन्थन,अपासन,निस्तर्हण,निहनन,क्षणन,परिवर्जन,निर्वापण,विशसन,मारण,प्रतिघातन,उद्वासन,प्रमथन,क्रथन,उज्जासन,आलम्भ,पिञ्ज,विशर,घात,उन्माथ,वध,साधन

2।8।115।2।6

उद्वासनप्रमथनक्रथनोज्जासनानि च। आलम्भपिञ्जविशरघातोन्माथवधा अपि॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व(वा)ध¦ पु॰ वा(वा)ध--घञ्।

१ प्रतिरोधे

२ प्रतिबन्धे न्या-योक्ते स्वाभावबत्त्वेन ज्ञाने

४ हेत्वाभासभेदे। भावे अ। वा(बा)धाप्यत्र

२ पीडायाञ्च स्त्री अमरः ल्युट्। वा-(बा)धनमप्यत्रार्थे न॰ शब्दच॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वधः [vadhḥ], 1 Killing, murder, slaughter, destruction; आत्मनो वधमाहर्ता क्वासौ विहगतस्करः V.5.1; मनुष्यवधः homicide; पशुवधः &c.

A blow, stroke; पुनरज्ञातचर्यायां कीचकेन पदा वधम् Mb.12.16.21; Ms.8.267.

Paralysis.

Disappearance.

Multiplication (in math.).

A killer, slayer.

A vanquisher, victor.

Ved. A deadly weapon, such as Indra's thunderbolt.

(In law) A capital or corporal punishment.

Frustration.

Defect, imperfection.

(In alg.) A product. -Comp. -अङ्गकम् a prison. -अर्थीय a. = वध्य q. v.; वधक q. v.; वधार्थीयं क्षत्रिया राजपुत्री (गर्भं धत्ते) Mb.11. 26.5. -अर्ह (ण) a. deserving capital punishment; ब्रह्मबन्धुर्न हन्तव्य आततायी वधार्हणः Bhāg.1.7.53. -उदर्कa. resulting in death, proving fatal. -उद्यत a.

murderous.

an assassin. -उपायः a means of killing; हन्या- च्चित्रैर्वधोपायैः Ms.9.248. -कर्माधिकारिन् m. a hangman, an executioner. -जीविन् m.

a hunter.

a butcher.

दण्डः corporeal punishment (as whipping &c.).

capital punishment; वधदण्डमतः परम् Ms.8.129. -निग्रहः capital punishment. -निर्णेकः atonement for murder; दानेन वर्धानर्णेकम् Ms.11.139. -भूमिः f., -स्थली f.,

स्थानम् a place of execution.

a slaughter-house. -स्तम्भः the gallows; Mk.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वध m. one who kills , a slayer , vanquisher , destroyer RV. VS. TS. S3Br.

वध m. a deadly weapon ( esp. इन्द्र's thunderbolt) RV. AitBr. S3a1n3khGr2.

वध m. the act of striking or killing , slaughter , murder , death , destruction RV. etc.

वध m. (in law) capital or (more commonly) corporal punishment Mn. Ya1jn5. etc. = वध-भूमि, place of execution Caurap. , Introd.

वध m. stroke , hurt , injury Nir.

वध m. paralysis Sus3r.

वध m. annihilation , disappearance (of inanimate things) MBh. Ka1v. etc.

वध m. frustration , prevention Gaut.

वध m. a defect , imperfection (28 are enumerated) VP.

वध m. multiplication Gan2it.

वध m. a product Bi1jag.

वध m. N. of a राक्षसVP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a राक्षस with the sun for 2 months-- शुचि and शुक्र; a son of यातुधान; and father of Vighna and शमन. Br. II. २३. 6; वा. ५२. 8.
(II)--execution, as punishment for rape, illegi- timate intercourse, doing महापातकम्स् and theft. M. २२७. १२४, १४१, १६२ and १६७.
(III)--a पिशाच. वा. ६९. १२७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VADHA : Son of Yātudhāna, a giant. It is mentioned in Brahmāṇḍa Purāṇa that this giant had two sons Vighna and Śama.


_______________________________
*11th word in right half of page 817 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वध पु.
प्रहार, आप.श्रौ.सू. 1०.27.8 (रु. वधः प्रहारः)।

"https://sa.wiktionary.org/w/index.php?title=वध&oldid=504082" इत्यस्माद् प्रतिप्राप्तम्