वयःस्थ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वयःस्थः, त्रि, (वयसि यौवने तिष्ठतीति । वयस् + स्था + कः ।) युवा । इति हेमचन्द्रः । ३ । ३ ॥ (यथा, महाभारते । १ । ४२ । ४ । “पित्रा पुत्त्रो वयःस्थोऽपि सततं वाच्य एव तु ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वयःस्थ¦ mfn. (-स्थः-स्था-स्थं) Middle-aged, young, &c.: see वयस्थ |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वयःस्थ/ वयः--स्थ mf( आ)n. being in the bloom of age , grown up , full-grown , strong , vigorous MBh. R. : aged , old MBh.

वयःस्थ/ वयः--स्थ mf( आ)n. nourishing (as flesh) Va1gbh.

वयःस्थ/ वयः--स्थ m. a contemporary , associate , friend W.

वयःस्थ/ वयः--स्थ m. N. of various plants Sus3r. Car. ( accord. to L. Emblica Officinalis ; Terminalia Chebula or Citrina ; Cocculus Cordifolius ; Bombax Heptaphyllum ; = अत्यम्ल-पर्णी, काकोली, क्षीर-काकोली, and ब्राह्मी)

वयःस्थ/ वयः--स्थ m. small cardamoms L.

"https://sa.wiktionary.org/w/index.php?title=वयःस्थ&oldid=504108" इत्यस्माद् प्रतिप्राप्तम्