वयस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वयस m. = वयस्2 , a bird TS.

वयस ( ifc. ) = वयस्3 (See. उत्तर-, पूर्व-, मध्यम-व्).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a सूक्तम् of the साम, recited in tank ritual. M. ५८. ३७.

"https://sa.wiktionary.org/w/index.php?title=वयस&oldid=504111" इत्यस्माद् प्रतिप्राप्तम्