वरदान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरदान¦ n. (-नं)
1. Granting a boon.
2. A place of pilgrimage. E. वर blessing, दान giving.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरदान/ वर--दान n. the granting a boon or request MBh. R.

वरदान/ वर--दान n. the giving compensation or reward A1s3vS3r.

वरदान/ वर--दान n. N. of a place of pilgrimage MBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Varadāna  : nt.: Name of a tīrtha.

One can reach this tīrtha from the place where Sarasvatī meets the ocean 3. 80. 79; by bathing at this tīrtha one gets the fruit of gifting a thousand cows 3. 80. 81; sage Durvāsas gave here a boon to Viṣṇu (viṣṇor durvāsasā yatra varo dattaḥ) 3. 80. 81.


_______________________________
*4th word in right half of page p437_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Varadāna  : nt.: Name of a tīrtha.

One can reach this tīrtha from the place where Sarasvatī meets the ocean 3. 80. 79; by bathing at this tīrtha one gets the fruit of gifting a thousand cows 3. 80. 81; sage Durvāsas gave here a boon to Viṣṇu (viṣṇor durvāsasā yatra varo dattaḥ) 3. 80. 81.


_______________________________
*4th word in right half of page p437_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वरदान&oldid=446389" इत्यस्माद् प्रतिप्राप्तम्