वराङ्गम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वराङ्गम्, क्ली, (वरमङ्गानाम् ।) मस्तकम् । गुह्यम् । इत्यमरः । ३ । ३ । २६ ॥ गुडत्वक् । योनिः । इवि त्रिकाण्डशेषः ॥ श्रेष्ठावयवे, च ॥ (वरा- ण्यङ्गान्यस्य ।) तद्युक्ते, त्रि ॥ (चोचम् । यथा, “त्वक्पत्रञ्च वराङ्गं स्याद्भृङ्गञ्चोचं तथोत्- कटम् ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

"https://sa.wiktionary.org/w/index.php?title=वराङ्गम्&oldid=163995" इत्यस्माद् प्रतिप्राप्तम्