वरिवस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरिवस्¦ न॰ वृ + वसुन् इट् च।

१ पूजने

२ धने च निघण्टुः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरिवस् [varivas], n. Ved.

Worshipping, honouring.

Wealth.

Room, space.

Pleasure, happiness.

Ease.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरिवस् n. room , width , space , free scope , ease , comfort , bliss RV. VS. TS. ( acc. with कृ, धाor विद्and dat. , " make room for , clear the path to ")

वरिवस् n. wealth , treasure(= धन) Naigh.

वरिवस् वरिवो-दetc. See. p. 921 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=वरिवस्&oldid=504127" इत्यस्माद् प्रतिप्राप्तम्