वर्ज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्जः [varjḥ], Leaving, abandoning.

वर्जम् [varjam], ind. To the exclusion of, excluding, except (at the end of comp.); रसवर्जं रसो$प्यस्य परं दृष्ट्वा निवर्तते Bg.2.59; गौतमीवर्जमितरा निष्क्रान्ताः Ś.4.; प्रत्यग्रहीत् सर्वममन्त्र- वर्जम् Ku.7.72.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्ज mf( आ)n. ( ifc. )free from , devoid of excluding , with the exception of. MBh. BhP.

वर्ज m. leaving , leaving out , excepting W.

वर्ज m. ( अम्)See. below.

वर्ज etc. See. col. 1.

वर्ज etc. See. p. 924 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=वर्ज&oldid=239995" इत्यस्माद् प्रतिप्राप्तम्