वशगा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वशगा, स्त्री, (वशं गच्छतीति । गम + डः ।) वशीभूता । इति शब्दरत्नावली ॥ (यथा, बृहत्संहितायाम् । ४३ । ३२ ॥ “गाङ्गादिवाकरसुताजलचारुहारां धात्रीं समुद्ररसनां वशगां करोति ॥” अस्मिन्नर्थे वाच्यलिङ्ग एवायं शब्दः । यथा, महाभारते । ४ । ६ । १२ । “ददानि ते हन्त वरं यमिच्छसि प्रशाधि मत्स्यान् वशगोऽस्म्यहं तव ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वशगा/ वश--गा f. an obedient wife MW.

"https://sa.wiktionary.org/w/index.php?title=वशगा&oldid=504175" इत्यस्माद् प्रतिप्राप्तम्