वश्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वश्यम्, क्ली, (वशाय वशीकरणाय साधु । “तत्र साधुः ।” ४ । ४ । ९८ । इति यत् ।) लवङ्गम् । इति शब्दचन्द्रिका ॥

वश्यः, त्रि, (वशमधीनत्वं गत इति । वश् + “वशं गतः ।” ४ । ४ । ८६ । इति यत् ।) आयत्ततां गतः । तत्पर्य्यायः । प्रणेयः २ । इत्य- मरः ॥ वशः ३ । इति शब्दरत्नावली ॥ (यथा, मार्कण्डेयपुराणे । ३९ । १७ । “मृदुत्वं सेव्यमानास्तु सिंहशाद्र्दूलकुञ्जराः । यथा यान्ति तथा प्राणो वश्यो भवति योगिनः ॥” अग्निध्रस्य पञ्चमः पुत्त्रः । यथा, मार्कण्डेये । ५३ । ३४ । “हरिर्वर्षस्तृतीयस्तु चतुर्थोऽभूदिलावृतः । वश्यश्च पञ्चमः पुत्रो हिरण्यः षष्ठ उच्यते ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वश्य वि।

स्वाधीनः

समानार्थक:वश्य,प्रणेय

3।1।25।1।1

वश्यः प्रणेयो निभृतविनीतप्रश्रिताः समाः। धृष्टे धृष्णग्वियातश्च प्रगल्भः प्रतिभान्विते॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वश्य¦ न॰ वश--यत्।

१ लवङ्गे शब्दर॰।

२ आबत्ते त्रि॰ अमरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वश्य¦ mfn. (-श्यः-श्या-श्यं)
1. Docile, tame, humble, governable.
2. To be tamed or humbled. m. (-श्यः) A dependent, a slave, f. (-श्या) A do- cile and obedient wife. n. (-श्यं) Cloves. E. वश subjection, यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वश्य [vaśya], a. [वश्-यत्]

Capable of being subdued, controllable, governable; आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति Bg.2.64.

Subdued, conquered, tamed, humbled; कृशपरिणति चेतः क्लेशवश्यं क्व चेदम् Śiva-mahimna 31; वश्या- त्मना तु यतता शक्यो$वाप्तुमुपायतः Bg.6.36.

Under influence or control, subject, dependent, obedient; तस्य पुत्रो भवेद्वश्यः समृद्धो धार्मिकः सुधीः H. Pr.18; oft. in comp.; (मनः) हृदि व्यवस्थाप्य समाधिवश्यम् Ku.3.5. -श्यः A servant, dependant. -श्या An humble or obedient wife; यं ब्रह्माणमियं देवी वाग्वश्येवानुवर्तते U.1.2 (who has full command of language). -श्यम् Cloves.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वश्य mfn. to be subjected etc.

वश्य mfn. subdued , tamed , humbled

वश्य mfn. being under control , obedient to another's will , dutiful , docile , tame , humble , at the disposal of( gen. or comp. ) MBh. Ka1v. etc.

वश्य m. a dependent , slave MW.

वश्य m. N. of a son of आग्नीध्रMa1rkP.

वश्य f. ( Cat. )or n. ( ib. Prab. )the supernatural power of subjecting to one's own will , any act (such as the repetition of spells) performed with that object VarBr2S. Gr2ihya1s.

वश्य m. cloves W.

"https://sa.wiktionary.org/w/index.php?title=वश्य&oldid=504178" इत्यस्माद् प्रतिप्राप्तम्