वसन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसनम्, क्ली, (वस्यते आच्छाद्यतेऽनेनेति । वस् + ल्युट् ।) वस्त्रम् । इत्यमरः ॥ (यथा, गीत- गोविन्दे । १ । १२ । “वहसि वपुषि विशदे वसनं जलदाभं हलहतिभीतिमिलितयमुनाभम् । केशवधृतहलधररूप ! जय जगदीश हरे ! ॥” वसनमिति । वस् + भावे ल्युट् ।) छादनम् । इति मेदिनी । ने, १२३ ॥ (वस + आघारे ल्युट् ।) निवासः । (यथा, महाभारते । ५ । ४३ । ६० । “मौनान्न स मुनिर्भवति नारण्यवसनान्मुनिः । स्वलक्षणन्तु यो वेद स मुनिः श्रेष्ठ उच्यते ॥”) स्त्रीकटीभूषणम् । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसन नपुं।

वस्त्रम्

समानार्थक:वस्त्र,आच्छादन,वास,चेल,वसन,अंशुक,कशिपु,नेत्र,अम्बर

2।6।115।2।5

पटच्चरं जीर्णवस्त्रं समौ नक्तककर्पटौ। वस्त्रमाच्छादनं वासश्चैलं वसनमंशुकम्.।

अवयव : वस्त्रयोनिः,तन्तवः

वृत्तिवान् : कञ्चुक्यादेर्निर्माता,रजकः

 : क्षौमवस्त्रम्, कार्पासवस्त्रम्, कृमिकोशोत्थवस्त्रम्, मृगरोमजवस्त्रम्, छेदभोगक्षालनरहितवस्त्रम्, धौतवस्त्रयुगम्, धौतकौशेयम्, बहुमूल्यवस्त्रम्, पट्टवस्त्रम्, आच्छादितवस्त्रम्, जीर्णवस्त्रम्, शोभनवस्त्रम्, स्थूलपटः, स्त्रीपिधानपटः, कम्बलः, परिधानम्, उपरिवस्त्रम्, स्त्रीणां_कञ्चुलिशाख्यम्, प्रावरणः, अर्धोरुपिधायकवस्त्रम्, पादाग्रपर्यन्तलम्बमानवस्त्रम्, वितानम्, जवनिका, मृगरोमोत्थपटः, प्रावारः

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसन¦ न॰ वस--आच्छादने कर्मणि ल्युट्।

१ वस्त्रे अमरः। भावे ल्युट्।

२ छादने मेदि॰ वस--वासे आधारे ल्युट्।

३ निवासे

४ स्त्रीकटीभूषणे च शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसन¦ n. (-नं)
1. Cloth or clothes.
2. Covering, clothing.
3. A dwelling, a house.
4. An ornament worn by women round the loins.
5. Dwelling, residing. E. वस् to be clothed, &c., aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसनम् [vasanam], [वस्-आधारे ल्युट्]

Dwelling, residing, staying.

A house, residence.

Dressing, clothing, covering.

A garment, cloth, dress, clothes; वसने परिधूसरे वसाना Ś.7.21; उत्सङ्गे वा मलिनवसने सौम्य निक्षिप्य वीणाम् Me.88,43.

An ornament worn (by women) round the loins, (probably for रसना).

Siege.

A leaf of the cinnamon tree. -ना (in comp.)

Clothed in.

Surrounded by; समुद्रवसने देवि पर्वतस्तनमण्डले.

Engrossed by. -Comp. -पर्यायः change of clothes.-सद्मन् a tent.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसन n. (for 2. See. col. 3) cloth , clothes , dress , garment , apparel , attire( du. an upper and lower garment) RV. etc. ( ifc. f( आ). = clothed in , surrounded by , engrossed by i.e. wholly devoted or attached to e.g. to a doctrine Ka1v. Pur. )

वसन n. investment , siege L.

वसन n. a leaf of the cinnamon tree L.

वसन f. an ornament worn by women round the loins L.

वसन n. (for 1. See. col. 1) dwelling , abiding , sojourn , residence in( comp. ) MBh.

वसन 1. 2. वसन. See. p.932 , cols. 1 and 3.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vasana in the Rigveda[१] and later[२] denotes ‘dress.’

  1. i. 95, 7.
  2. Chāndogya Upaniṣad, viii. 8, 5;
    Kauṣītaki Upaniṣad, ii. 15;
    Nirukta, viii. 9, etc.
"https://sa.wiktionary.org/w/index.php?title=वसन&oldid=504179" इत्यस्माद् प्रतिप्राप्तम्