वस्त्रभूषण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्त्रभूषणः, पुं, (भूषयतीति । भूषि + ल्युः । वस्त्रस्य भूषणः रञ्जक इत्यर्थः ।) साकरुण्ड- वृक्षः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्त्रभूषण¦ स्त्री वस्त्रस्य भूषणं यस्याः

५ ब॰।

१ मञ्जिष्ठायाम्

२ साकरण्डवृक्षे च राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्त्रभूषण/ वस्त्र--भूषण m. a kind of plant L.

"https://sa.wiktionary.org/w/index.php?title=वस्त्रभूषण&oldid=504196" इत्यस्माद् प्रतिप्राप्तम्