वस्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्नम्, क्ली, (वस निवासे आच्छादने वा + “धापृ- वस्यज्यतिभ्यो नः ।” उणा० ३ । ६ । इति करणादौ यथायथं नः ।) वेतनम् । मूल्यम् । (यथा, ऋग्वेदे । ४ । २४ । ९ । “भूयसा वस्नमचरत् कनीयोऽविक्रीतो अका- निषं पुनर्यन् ॥”) वसनम् । द्रव्यम् । इति विश्वः ॥ धनम् । भृतिः । इति हेमचन्द्रः ॥ (वस्ते आच्छादयति शरीर- मिति । कर्त्तरि नः ।) त्वक् । इत्यमरटीकायां रामाश्रयः ॥

वस्नः, पुं, (वस् + न ।) मूल्यम् । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्न पुं।

विक्रेयवस्तूनां_मूल्यम्

समानार्थक:मूल्य,वस्न,अवक्रय

2।9।79।2।4

विक्रेता स्याद्विक्रयिकः क्रायकक्रयिकौ समौ। वाणिज्यं तु वणिज्या स्यान्मूल्यं वस्नोऽप्यवक्रयः॥

पदार्थ-विभागः : धनम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्न¦ न॰ वस--मन्।

१ वेतने

२ मूल्ये

३ वस्त्रे

४ द्रव्ये च विश्वः

५ धने

६ मृत्यौ च अमरटीकायां रमानाथः। मूल्ये पु॰अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्न¦ m. (-स्नः) Price. n. (-स्नं)
1. Wages, hire.
2. Cloth, clothes.
3. Wealth.
4. Death.
5. Abiding, dwelling.
6. Thing, substance.
7. Skin.
9. Health. E. वस् to dwell, Una4di aff. मन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्नम् [vasnam], [वस्-मन् Uṇ.3.6]

Hire, wages (in this sense m. also).

Dwelling, abiding.

Wealth, substance.

A cloth, clothes.

A skin.

Price.

Death.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्न n. ( L. also m. ; for 2. See. p. 932 , col. 2) wealth riches L.

वस्न n. price , value RV. AV. VS.

वस्न n. hire , wages L. [ cf. Gk. ? for ? ; Lat. venum , veneo , vendo.]

वस्न n. (for 1. See. p. 931 , col. 3) a garment , cloth L.

वस्न n. the skin L.

वस्न 1. 2. वस्न. See. pp. 931 and 932.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vasna in the Rigveda[१] and later[२] denotes the ‘price’ paid for anything or its ‘value,’ or the thing itself as an object of purchase, ‘ware.’

  1. iv. 24, 9. where the phrase bhūyasā vasnam acarat kanīyaḥ must mean ‘with a greater price he obtained a lesser value.’ For the exact sense, cf. Oldenberg, Ṛgveda-Noten, 1, 419, 420.
  2. Av. xii. 2, 36 (‘price’) = Vājasaneyi Saṃhitā, iii. 49 = Taittirīya Saṃhitā, i. 8, 4, 1;
    Kāṭhaka Saṃhitā, ix. 5;
    Maitrāyaṇī Saṃhitā, i. 10, 2, where the sense seems to be ‘let us barter food and drink like wares.’ Cf. also vasnikā, ‘worth a price,’ in Pañcaviṃśa Brāhmaṇa, xiv. 3, 13.

    Cf. Zimmer, Altindisches Leben, 247;
    Schrader, Prehistoric Antiquities, 382.
"https://sa.wiktionary.org/w/index.php?title=वस्न&oldid=474531" इत्यस्माद् प्रतिप्राप्तम्